कृदन्तरूपाणि - वि + परि + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपरिलेखनम्
अनीयर्
विपरिलेखनीयः - विपरिलेखनीया
ण्वुल्
विपरिलेखकः - विपरिलेखिका
तुमुँन्
विपरिलेखितुम्
तव्य
विपरिलेखितव्यः - विपरिलेखितव्या
तृच्
विपरिलेखिता - विपरिलेखित्री
ल्यप्
विपरिलिख्य
क्तवतुँ
विपरिलिखितवान् - विपरिलिखितवती
क्त
विपरिलिखितः - विपरिलिखिता
शतृँ
विपरिलिखन् - विपरिलिखन्ती / विपरिलिखती
ण्यत्
विपरिलेख्यः - विपरिलेख्या
घञ्
विपरिलेखः
विपरिलिखः - विपरिलिखा
अङ्
विपरिरेखा / विपरिलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः