कृदन्तरूपाणि - प्र + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलेखनम्
अनीयर्
प्रलेखनीयः - प्रलेखनीया
ण्वुल्
प्रलेखकः - प्रलेखिका
तुमुँन्
प्रलेखितुम्
तव्य
प्रलेखितव्यः - प्रलेखितव्या
तृच्
प्रलेखिता - प्रलेखित्री
ल्यप्
प्रलिख्य
क्तवतुँ
प्रलिखितवान् - प्रलिखितवती
क्त
प्रलिखितः - प्रलिखिता
शतृँ
प्रलिखन् - प्रलिखन्ती / प्रलिखती
ण्यत्
प्रलेख्यः - प्रलेख्या
घञ्
प्रलेखः
प्रलिखः - प्रलिखा
अङ्
प्ररेखा / प्रलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः