कृदन्तरूपाणि - परि + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलेखनम्
अनीयर्
परिलेखनीयः - परिलेखनीया
ण्वुल्
परिलेखकः - परिलेखिका
तुमुँन्
परिलेखितुम्
तव्य
परिलेखितव्यः - परिलेखितव्या
तृच्
परिलेखिता - परिलेखित्री
ल्यप्
परिलिख्य
क्तवतुँ
परिलिखितवान् - परिलिखितवती
क्त
परिलिखितः - परिलिखिता
शतृँ
परिलिखन् - परिलिखन्ती / परिलिखती
ण्यत्
परिलेख्यः - परिलेख्या
घञ्
परिलेखः
परिलिखः - परिलिखा
अङ्
परिरेखा / परिलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः