कृदन्तरूपाणि - अधि + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलेखनम्
अनीयर्
अधिलेखनीयः - अधिलेखनीया
ण्वुल्
अधिलेखकः - अधिलेखिका
तुमुँन्
अधिलेखितुम्
तव्य
अधिलेखितव्यः - अधिलेखितव्या
तृच्
अधिलेखिता - अधिलेखित्री
ल्यप्
अधिलिख्य
क्तवतुँ
अधिलिखितवान् - अधिलिखितवती
क्त
अधिलिखितः - अधिलिखिता
शतृँ
अधिलिखन् - अधिलिखन्ती / अधिलिखती
ण्यत्
अधिलेख्यः - अधिलेख्या
घञ्
अधिलेखः
अधिलिखः - अधिलिखा
अङ्
अधिरेखा / अधिलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः