कृदन्तरूपाणि - निर् + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लेखनम्
अनीयर्
निर्लेखनीयः - निर्लेखनीया
ण्वुल्
निर्लेखकः - निर्लेखिका
तुमुँन्
निर्लेखितुम्
तव्य
निर्लेखितव्यः - निर्लेखितव्या
तृच्
निर्लेखिता - निर्लेखित्री
ल्यप्
निर्लिख्य
क्तवतुँ
निर्लिखितवान् - निर्लिखितवती
क्त
निर्लिखितः - निर्लिखिता
शतृँ
निर्लिखन् - निर्लिखन्ती / निर्लिखती
ण्यत्
निर्लेख्यः - निर्लेख्या
घञ्
निर्लेखः
निर्लिखः - निर्लिखा
अङ्
नीरेखा / निर्लेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः