कृदन्तरूपाणि - उत् + लिख् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उल्लेखनम्
अनीयर्
उल्लेखनीयः - उल्लेखनीया
ण्वुल्
उल्लेखकः - उल्लेखिका
तुमुँन्
उल्लेखितुम्
तव्य
उल्लेखितव्यः - उल्लेखितव्या
तृच्
उल्लेखिता - उल्लेखित्री
ल्यप्
उल्लिख्य
क्तवतुँ
उल्लिखितवान् - उल्लिखितवती
क्त
उल्लिखितः - उल्लिखिता
शतृँ
उल्लिखन् - उल्लिखन्ती / उल्लिखती
ण्यत्
उल्लेख्यः - उल्लेख्या
घञ्
उल्लेखः
उल्लिखः - उल्लिखा
अङ्
उद्रेखा / उल्लेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः