कृदन्तरूपाणि - अव + श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिश्वञ्चयिषणम्
अनीयर्
अवशिश्वञ्चयिषणीयः - अवशिश्वञ्चयिषणीया
ण्वुल्
अवशिश्वञ्चयिषकः - अवशिश्वञ्चयिषिका
तुमुँन्
अवशिश्वञ्चयिषितुम्
तव्य
अवशिश्वञ्चयिषितव्यः - अवशिश्वञ्चयिषितव्या
तृच्
अवशिश्वञ्चयिषिता - अवशिश्वञ्चयिषित्री
ल्यप्
अवशिश्वञ्चयिष्य
क्तवतुँ
अवशिश्वञ्चयिषितवान् - अवशिश्वञ्चयिषितवती
क्त
अवशिश्वञ्चयिषितः - अवशिश्वञ्चयिषिता
शतृँ
अवशिश्वञ्चयिषन् - अवशिश्वञ्चयिषन्ती
शानच्
अवशिश्वञ्चयिषमाणः - अवशिश्वञ्चयिषमाणा
यत्
अवशिश्वञ्चयिष्यः - अवशिश्वञ्चयिष्या
अच्
अवशिश्वञ्चयिषः - अवशिश्वञ्चयिषा
घञ्
अवशिश्वञ्चयिषः
अवशिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः