कृदन्तरूपाणि - श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्वञ्चयिषणम्
अनीयर्
शिश्वञ्चयिषणीयः - शिश्वञ्चयिषणीया
ण्वुल्
शिश्वञ्चयिषकः - शिश्वञ्चयिषिका
तुमुँन्
शिश्वञ्चयिषितुम्
तव्य
शिश्वञ्चयिषितव्यः - शिश्वञ्चयिषितव्या
तृच्
शिश्वञ्चयिषिता - शिश्वञ्चयिषित्री
क्त्वा
शिश्वञ्चयिषित्वा
क्तवतुँ
शिश्वञ्चयिषितवान् - शिश्वञ्चयिषितवती
क्त
शिश्वञ्चयिषितः - शिश्वञ्चयिषिता
शतृँ
शिश्वञ्चयिषन् - शिश्वञ्चयिषन्ती
शानच्
शिश्वञ्चयिषमाणः - शिश्वञ्चयिषमाणा
यत्
शिश्वञ्चयिष्यः - शिश्वञ्चयिष्या
अच्
शिश्वञ्चयिषः - शिश्वञ्चयिषा
घञ्
शिश्वञ्चयिषः
शिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः