कृदन्तरूपाणि - अव + श्वञ्च् + णिच् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्वञ्चनम्
अनीयर्
अवश्वञ्चनीयः - अवश्वञ्चनीया
ण्वुल्
अवश्वञ्चकः - अवश्वञ्चिका
तुमुँन्
अवश्वञ्चयितुम्
तव्य
अवश्वञ्चयितव्यः - अवश्वञ्चयितव्या
तृच्
अवश्वञ्चयिता - अवश्वञ्चयित्री
ल्यप्
अवश्वञ्च्य
क्तवतुँ
अवश्वञ्चितवान् - अवश्वञ्चितवती
क्त
अवश्वञ्चितः - अवश्वञ्चिता
शतृँ
अवश्वञ्चयन् - अवश्वञ्चयन्ती
शानच्
अवश्वञ्चयमानः - अवश्वञ्चयमाना
यत्
अवश्वञ्च्यः - अवश्वञ्च्या
अच्
अवश्वञ्चः - अवश्वञ्चा
युच्
अवश्वञ्चना


सनादि प्रत्ययाः

उपसर्गाः