कृदन्तरूपाणि - दुस् + श्वञ्च् + णिच् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्वञ्चनम् / दुश्श्वञ्चनम्
अनीयर्
दुःश्वञ्चनीयः / दुश्श्वञ्चनीयः - दुःश्वञ्चनीया / दुश्श्वञ्चनीया
ण्वुल्
दुःश्वञ्चकः / दुश्श्वञ्चकः - दुःश्वञ्चिका / दुश्श्वञ्चिका
तुमुँन्
दुःश्वञ्चयितुम् / दुश्श्वञ्चयितुम्
तव्य
दुःश्वञ्चयितव्यः / दुश्श्वञ्चयितव्यः - दुःश्वञ्चयितव्या / दुश्श्वञ्चयितव्या
तृच्
दुःश्वञ्चयिता / दुश्श्वञ्चयिता - दुःश्वञ्चयित्री / दुश्श्वञ्चयित्री
ल्यप्
दुःश्वञ्च्य / दुश्श्वञ्च्य
क्तवतुँ
दुःश्वञ्चितवान् / दुश्श्वञ्चितवान् - दुःश्वञ्चितवती / दुश्श्वञ्चितवती
क्त
दुःश्वञ्चितः / दुश्श्वञ्चितः - दुःश्वञ्चिता / दुश्श्वञ्चिता
शतृँ
दुःश्वञ्चयन् / दुश्श्वञ्चयन् - दुःश्वञ्चयन्ती / दुश्श्वञ्चयन्ती
शानच्
दुःश्वञ्चयमानः / दुश्श्वञ्चयमानः - दुःश्वञ्चयमाना / दुश्श्वञ्चयमाना
यत्
दुःश्वञ्च्यः / दुश्श्वञ्च्यः - दुःश्वञ्च्या / दुश्श्वञ्च्या
अच्
दुःश्वञ्चः / दुश्श्वञ्चः - दुःश्वञ्चा - दुश्श्वञ्चा
युच्
दुःश्वञ्चना / दुश्श्वञ्चना


सनादि प्रत्ययाः

उपसर्गाः