कृदन्तरूपाणि - श्वञ्च् + णिच् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वञ्चनम्
अनीयर्
श्वञ्चनीयः - श्वञ्चनीया
ण्वुल्
श्वञ्चकः - श्वञ्चिका
तुमुँन्
श्वञ्चयितुम्
तव्य
श्वञ्चयितव्यः - श्वञ्चयितव्या
तृच्
श्वञ्चयिता - श्वञ्चयित्री
क्त्वा
श्वञ्चयित्वा
क्तवतुँ
श्वञ्चितवान् - श्वञ्चितवती
क्त
श्वञ्चितः - श्वञ्चिता
शतृँ
श्वञ्चयन् - श्वञ्चयन्ती
शानच्
श्वञ्चयमानः - श्वञ्चयमाना
यत्
श्वञ्च्यः - श्वञ्च्या
अच्
श्वञ्चः - श्वञ्चा
युच्
श्वञ्चना


सनादि प्रत्ययाः

उपसर्गाः