कृदन्तरूपाणि - अव + श्वञ्च् + यङ् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशाश्वञ्चनम्
अनीयर्
अवशाश्वञ्चनीयः - अवशाश्वञ्चनीया
ण्वुल्
अवशाश्वञ्चकः - अवशाश्वञ्चिका
तुमुँन्
अवशाश्वञ्चितुम्
तव्य
अवशाश्वञ्चितव्यः - अवशाश्वञ्चितव्या
तृच्
अवशाश्वञ्चिता - अवशाश्वञ्चित्री
ल्यप्
अवशाश्वञ्च्य
क्तवतुँ
अवशाश्वञ्चितवान् - अवशाश्वञ्चितवती
क्त
अवशाश्वञ्चितः - अवशाश्वञ्चिता
शानच्
अवशाश्वञ्च्यमानः - अवशाश्वञ्च्यमाना
यत्
अवशाश्वञ्च्यः - अवशाश्वञ्च्या
घञ्
अवशाश्वञ्चः
अवशाश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः