कृदन्तरूपाणि - अव + श्वञ्च् + सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिश्वञ्चिषणम्
अनीयर्
अवशिश्वञ्चिषणीयः - अवशिश्वञ्चिषणीया
ण्वुल्
अवशिश्वञ्चिषकः - अवशिश्वञ्चिषिका
तुमुँन्
अवशिश्वञ्चिषितुम्
तव्य
अवशिश्वञ्चिषितव्यः - अवशिश्वञ्चिषितव्या
तृच्
अवशिश्वञ्चिषिता - अवशिश्वञ्चिषित्री
ल्यप्
अवशिश्वञ्चिष्य
क्तवतुँ
अवशिश्वञ्चिषितवान् - अवशिश्वञ्चिषितवती
क्त
अवशिश्वञ्चिषितः - अवशिश्वञ्चिषिता
शानच्
अवशिश्वञ्चिषमाणः - अवशिश्वञ्चिषमाणा
यत्
अवशिश्वञ्चिष्यः - अवशिश्वञ्चिष्या
अच्
अवशिश्वञ्चिषः - अवशिश्वञ्चिषा
घञ्
अवशिश्वञ्चिषः
अवशिश्वञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः