कृदन्तरूपाणि - श्वञ्च् + यङ् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्वञ्चनम्
अनीयर्
शाश्वञ्चनीयः - शाश्वञ्चनीया
ण्वुल्
शाश्वञ्चकः - शाश्वञ्चिका
तुमुँन्
शाश्वञ्चितुम्
तव्य
शाश्वञ्चितव्यः - शाश्वञ्चितव्या
तृच्
शाश्वञ्चिता - शाश्वञ्चित्री
क्त्वा
शाश्वञ्चित्वा
क्तवतुँ
शाश्वञ्चितवान् - शाश्वञ्चितवती
क्त
शाश्वञ्चितः - शाश्वञ्चिता
शानच्
शाश्वञ्च्यमानः - शाश्वञ्च्यमाना
यत्
शाश्वञ्च्यः - शाश्वञ्च्या
घञ्
शाश्वञ्चः
शाश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः