कृदन्तरूपाणि - उत् + श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छिश्वञ्चयिषणम् / उच्शिश्वञ्चयिषणम्
अनीयर्
उच्छिश्वञ्चयिषणीयः / उच्शिश्वञ्चयिषणीयः - उच्छिश्वञ्चयिषणीया / उच्शिश्वञ्चयिषणीया
ण्वुल्
उच्छिश्वञ्चयिषकः / उच्शिश्वञ्चयिषकः - उच्छिश्वञ्चयिषिका / उच्शिश्वञ्चयिषिका
तुमुँन्
उच्छिश्वञ्चयिषितुम् / उच्शिश्वञ्चयिषितुम्
तव्य
उच्छिश्वञ्चयिषितव्यः / उच्शिश्वञ्चयिषितव्यः - उच्छिश्वञ्चयिषितव्या / उच्शिश्वञ्चयिषितव्या
तृच्
उच्छिश्वञ्चयिषिता / उच्शिश्वञ्चयिषिता - उच्छिश्वञ्चयिषित्री / उच्शिश्वञ्चयिषित्री
ल्यप्
उच्छिश्वञ्चयिष्य / उच्शिश्वञ्चयिष्य
क्तवतुँ
उच्छिश्वञ्चयिषितवान् / उच्शिश्वञ्चयिषितवान् - उच्छिश्वञ्चयिषितवती / उच्शिश्वञ्चयिषितवती
क्त
उच्छिश्वञ्चयिषितः / उच्शिश्वञ्चयिषितः - उच्छिश्वञ्चयिषिता / उच्शिश्वञ्चयिषिता
शतृँ
उच्छिश्वञ्चयिषन् / उच्शिश्वञ्चयिषन् - उच्छिश्वञ्चयिषन्ती / उच्शिश्वञ्चयिषन्ती
शानच्
उच्छिश्वञ्चयिषमाणः / उच्शिश्वञ्चयिषमाणः - उच्छिश्वञ्चयिषमाणा / उच्शिश्वञ्चयिषमाणा
यत्
उच्छिश्वञ्चयिष्यः / उच्शिश्वञ्चयिष्यः - उच्छिश्वञ्चयिष्या / उच्शिश्वञ्चयिष्या
अच्
उच्छिश्वञ्चयिषः / उच्शिश्वञ्चयिषः - उच्छिश्वञ्चयिषा - उच्शिश्वञ्चयिषा
घञ्
उच्छिश्वञ्चयिषः / उच्शिश्वञ्चयिषः
उच्छिश्वञ्चयिषा / उच्शिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः