कृदन्तरूपाणि - वि + श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशिश्वञ्चयिषणम्
अनीयर्
विशिश्वञ्चयिषणीयः - विशिश्वञ्चयिषणीया
ण्वुल्
विशिश्वञ्चयिषकः - विशिश्वञ्चयिषिका
तुमुँन्
विशिश्वञ्चयिषितुम्
तव्य
विशिश्वञ्चयिषितव्यः - विशिश्वञ्चयिषितव्या
तृच्
विशिश्वञ्चयिषिता - विशिश्वञ्चयिषित्री
ल्यप्
विशिश्वञ्चयिष्य
क्तवतुँ
विशिश्वञ्चयिषितवान् - विशिश्वञ्चयिषितवती
क्त
विशिश्वञ्चयिषितः - विशिश्वञ्चयिषिता
शतृँ
विशिश्वञ्चयिषन् - विशिश्वञ्चयिषन्ती
शानच्
विशिश्वञ्चयिषमाणः - विशिश्वञ्चयिषमाणा
यत्
विशिश्वञ्चयिष्यः - विशिश्वञ्चयिष्या
अच्
विशिश्वञ्चयिषः - विशिश्वञ्चयिषा
घञ्
विशिश्वञ्चयिषः
विशिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः