कृदन्तरूपाणि - नि + श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशिश्वञ्चयिषणम्
अनीयर्
निशिश्वञ्चयिषणीयः - निशिश्वञ्चयिषणीया
ण्वुल्
निशिश्वञ्चयिषकः - निशिश्वञ्चयिषिका
तुमुँन्
निशिश्वञ्चयिषितुम्
तव्य
निशिश्वञ्चयिषितव्यः - निशिश्वञ्चयिषितव्या
तृच्
निशिश्वञ्चयिषिता - निशिश्वञ्चयिषित्री
ल्यप्
निशिश्वञ्चयिष्य
क्तवतुँ
निशिश्वञ्चयिषितवान् - निशिश्वञ्चयिषितवती
क्त
निशिश्वञ्चयिषितः - निशिश्वञ्चयिषिता
शतृँ
निशिश्वञ्चयिषन् - निशिश्वञ्चयिषन्ती
शानच्
निशिश्वञ्चयिषमाणः - निशिश्वञ्चयिषमाणा
यत्
निशिश्वञ्चयिष्यः - निशिश्वञ्चयिष्या
अच्
निशिश्वञ्चयिषः - निशिश्वञ्चयिषा
घञ्
निशिश्वञ्चयिषः
निशिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः