कृदन्तरूपाणि - अपि + श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशिश्वञ्चयिषणम्
अनीयर्
अपिशिश्वञ्चयिषणीयः - अपिशिश्वञ्चयिषणीया
ण्वुल्
अपिशिश्वञ्चयिषकः - अपिशिश्वञ्चयिषिका
तुमुँन्
अपिशिश्वञ्चयिषितुम्
तव्य
अपिशिश्वञ्चयिषितव्यः - अपिशिश्वञ्चयिषितव्या
तृच्
अपिशिश्वञ्चयिषिता - अपिशिश्वञ्चयिषित्री
ल्यप्
अपिशिश्वञ्चयिष्य
क्तवतुँ
अपिशिश्वञ्चयिषितवान् - अपिशिश्वञ्चयिषितवती
क्त
अपिशिश्वञ्चयिषितः - अपिशिश्वञ्चयिषिता
शतृँ
अपिशिश्वञ्चयिषन् - अपिशिश्वञ्चयिषन्ती
शानच्
अपिशिश्वञ्चयिषमाणः - अपिशिश्वञ्चयिषमाणा
यत्
अपिशिश्वञ्चयिष्यः - अपिशिश्वञ्चयिष्या
अच्
अपिशिश्वञ्चयिषः - अपिशिश्वञ्चयिषा
घञ्
अपिशिश्वञ्चयिषः
अपिशिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः