कृदन्तरूपाणि - प्रति + श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशिश्वञ्चयिषणम्
अनीयर्
प्रतिशिश्वञ्चयिषणीयः - प्रतिशिश्वञ्चयिषणीया
ण्वुल्
प्रतिशिश्वञ्चयिषकः - प्रतिशिश्वञ्चयिषिका
तुमुँन्
प्रतिशिश्वञ्चयिषितुम्
तव्य
प्रतिशिश्वञ्चयिषितव्यः - प्रतिशिश्वञ्चयिषितव्या
तृच्
प्रतिशिश्वञ्चयिषिता - प्रतिशिश्वञ्चयिषित्री
ल्यप्
प्रतिशिश्वञ्चयिष्य
क्तवतुँ
प्रतिशिश्वञ्चयिषितवान् - प्रतिशिश्वञ्चयिषितवती
क्त
प्रतिशिश्वञ्चयिषितः - प्रतिशिश्वञ्चयिषिता
शतृँ
प्रतिशिश्वञ्चयिषन् - प्रतिशिश्वञ्चयिषन्ती
शानच्
प्रतिशिश्वञ्चयिषमाणः - प्रतिशिश्वञ्चयिषमाणा
यत्
प्रतिशिश्वञ्चयिष्यः - प्रतिशिश्वञ्चयिष्या
अच्
प्रतिशिश्वञ्चयिषः - प्रतिशिश्वञ्चयिषा
घञ्
प्रतिशिश्वञ्चयिषः
प्रतिशिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः