कृदन्तरूपाणि - अप + श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशिश्वञ्चयिषणम्
अनीयर्
अपशिश्वञ्चयिषणीयः - अपशिश्वञ्चयिषणीया
ण्वुल्
अपशिश्वञ्चयिषकः - अपशिश्वञ्चयिषिका
तुमुँन्
अपशिश्वञ्चयिषितुम्
तव्य
अपशिश्वञ्चयिषितव्यः - अपशिश्वञ्चयिषितव्या
तृच्
अपशिश्वञ्चयिषिता - अपशिश्वञ्चयिषित्री
ल्यप्
अपशिश्वञ्चयिष्य
क्तवतुँ
अपशिश्वञ्चयिषितवान् - अपशिश्वञ्चयिषितवती
क्त
अपशिश्वञ्चयिषितः - अपशिश्वञ्चयिषिता
शतृँ
अपशिश्वञ्चयिषन् - अपशिश्वञ्चयिषन्ती
शानच्
अपशिश्वञ्चयिषमाणः - अपशिश्वञ्चयिषमाणा
यत्
अपशिश्वञ्चयिष्यः - अपशिश्वञ्चयिष्या
अच्
अपशिश्वञ्चयिषः - अपशिश्वञ्चयिषा
घञ्
अपशिश्वञ्चयिषः
अपशिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः