कृदन्तरूपाणि - अप + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्वञ्चनम्
अनीयर्
अपश्वञ्चनीयः - अपश्वञ्चनीया
ण्वुल्
अपश्वञ्चकः - अपश्वञ्चिका
तुमुँन्
अपश्वञ्चितुम्
तव्य
अपश्वञ्चितव्यः - अपश्वञ्चितव्या
तृच्
अपश्वञ्चिता - अपश्वञ्चित्री
ल्यप्
अपश्वञ्च्य
क्तवतुँ
अपश्वञ्चितवान् - अपश्वञ्चितवती
क्त
अपश्वञ्चितः - अपश्वञ्चिता
शानच्
अपश्वञ्चमानः - अपश्वञ्चमाना
ण्यत्
अपश्वञ्च्यः - अपश्वञ्च्या
अच्
अपश्वञ्चः - अपश्वञ्चा
घञ्
अपश्वञ्चः
अपश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः