कृदन्तरूपाणि - अनु + श्वञ्च् + णिच्+सन् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिश्वञ्चयिषणम्
अनीयर्
अनुशिश्वञ्चयिषणीयः - अनुशिश्वञ्चयिषणीया
ण्वुल्
अनुशिश्वञ्चयिषकः - अनुशिश्वञ्चयिषिका
तुमुँन्
अनुशिश्वञ्चयिषितुम्
तव्य
अनुशिश्वञ्चयिषितव्यः - अनुशिश्वञ्चयिषितव्या
तृच्
अनुशिश्वञ्चयिषिता - अनुशिश्वञ्चयिषित्री
ल्यप्
अनुशिश्वञ्चयिष्य
क्तवतुँ
अनुशिश्वञ्चयिषितवान् - अनुशिश्वञ्चयिषितवती
क्त
अनुशिश्वञ्चयिषितः - अनुशिश्वञ्चयिषिता
शतृँ
अनुशिश्वञ्चयिषन् - अनुशिश्वञ्चयिषन्ती
शानच्
अनुशिश्वञ्चयिषमाणः - अनुशिश्वञ्चयिषमाणा
यत्
अनुशिश्वञ्चयिष्यः - अनुशिश्वञ्चयिष्या
अच्
अनुशिश्वञ्चयिषः - अनुशिश्वञ्चयिषा
घञ्
अनुशिश्वञ्चयिषः
अनुशिश्वञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः