कृदन्तरूपाणि - अनु + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्वञ्चनम्
अनीयर्
अनुश्वञ्चनीयः - अनुश्वञ्चनीया
ण्वुल्
अनुश्वञ्चकः - अनुश्वञ्चिका
तुमुँन्
अनुश्वञ्चितुम्
तव्य
अनुश्वञ्चितव्यः - अनुश्वञ्चितव्या
तृच्
अनुश्वञ्चिता - अनुश्वञ्चित्री
ल्यप्
अनुश्वञ्च्य
क्तवतुँ
अनुश्वञ्चितवान् - अनुश्वञ्चितवती
क्त
अनुश्वञ्चितः - अनुश्वञ्चिता
शानच्
अनुश्वञ्चमानः - अनुश्वञ्चमाना
ण्यत्
अनुश्वञ्च्यः - अनुश्वञ्च्या
अच्
अनुश्वञ्चः - अनुश्वञ्चा
घञ्
अनुश्वञ्चः
अनुश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः