कृदन्तरूपाणि - अभि + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिथङ्कनम्
अनीयर्
अभिथङ्कनीयः - अभिथङ्कनीया
ण्वुल्
अभिथङ्ककः - अभिथङ्किका
तुमुँन्
अभिथङ्कितुम्
तव्य
अभिथङ्कितव्यः - अभिथङ्कितव्या
तृच्
अभिथङ्किता - अभिथङ्कित्री
ल्यप्
अभिथङ्क्य
क्तवतुँ
अभिथङ्कितवान् - अभिथङ्कितवती
क्त
अभिथङ्कितः - अभिथङ्किता
शतृँ
अभिथङ्कन् - अभिथङ्कन्ती
ण्यत्
अभिथङ्क्यः - अभिथङ्क्या
अच्
अभिथङ्कः - अभिथङ्का
घञ्
अभिथङ्कः
अभिथङ्का


सनादि प्रत्ययाः

उपसर्गाः