कृदन्तरूपाणि - वि + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विथङ्कनम्
अनीयर्
विथङ्कनीयः - विथङ्कनीया
ण्वुल्
विथङ्ककः - विथङ्किका
तुमुँन्
विथङ्कितुम्
तव्य
विथङ्कितव्यः - विथङ्कितव्या
तृच्
विथङ्किता - विथङ्कित्री
ल्यप्
विथङ्क्य
क्तवतुँ
विथङ्कितवान् - विथङ्कितवती
क्त
विथङ्कितः - विथङ्किता
शतृँ
विथङ्कन् - विथङ्कन्ती
ण्यत्
विथङ्क्यः - विथङ्क्या
अच्
विथङ्कः - विथङ्का
घञ्
विथङ्कः
विथङ्का


सनादि प्रत्ययाः

उपसर्गाः