कृदन्तरूपाणि - परि + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिथङ्कनम्
अनीयर्
परिथङ्कनीयः - परिथङ्कनीया
ण्वुल्
परिथङ्ककः - परिथङ्किका
तुमुँन्
परिथङ्कितुम्
तव्य
परिथङ्कितव्यः - परिथङ्कितव्या
तृच्
परिथङ्किता - परिथङ्कित्री
ल्यप्
परिथङ्क्य
क्तवतुँ
परिथङ्कितवान् - परिथङ्कितवती
क्त
परिथङ्कितः - परिथङ्किता
शतृँ
परिथङ्कन् - परिथङ्कन्ती
ण्यत्
परिथङ्क्यः - परिथङ्क्या
अच्
परिथङ्कः - परिथङ्का
घञ्
परिथङ्कः
परिथङ्का


सनादि प्रत्ययाः

उपसर्गाः