कृदन्तरूपाणि - प्र + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रथङ्कनम्
अनीयर्
प्रथङ्कनीयः - प्रथङ्कनीया
ण्वुल्
प्रथङ्ककः - प्रथङ्किका
तुमुँन्
प्रथङ्कितुम्
तव्य
प्रथङ्कितव्यः - प्रथङ्कितव्या
तृच्
प्रथङ्किता - प्रथङ्कित्री
ल्यप्
प्रथङ्क्य
क्तवतुँ
प्रथङ्कितवान् - प्रथङ्कितवती
क्त
प्रथङ्कितः - प्रथङ्किता
शतृँ
प्रथङ्कन् - प्रथङ्कन्ती
ण्यत्
प्रथङ्क्यः - प्रथङ्क्या
अच्
प्रथङ्कः - प्रथङ्का
घञ्
प्रथङ्कः
प्रथङ्का


सनादि प्रत्ययाः

उपसर्गाः