कृदन्तरूपाणि - अपि + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिथङ्कनम्
अनीयर्
अपिथङ्कनीयः - अपिथङ्कनीया
ण्वुल्
अपिथङ्ककः - अपिथङ्किका
तुमुँन्
अपिथङ्कितुम्
तव्य
अपिथङ्कितव्यः - अपिथङ्कितव्या
तृच्
अपिथङ्किता - अपिथङ्कित्री
ल्यप्
अपिथङ्क्य
क्तवतुँ
अपिथङ्कितवान् - अपिथङ्कितवती
क्त
अपिथङ्कितः - अपिथङ्किता
शतृँ
अपिथङ्कन् - अपिथङ्कन्ती
ण्यत्
अपिथङ्क्यः - अपिथङ्क्या
अच्
अपिथङ्कः - अपिथङ्का
घञ्
अपिथङ्कः
अपिथङ्का


सनादि प्रत्ययाः

उपसर्गाः