कृदन्तरूपाणि - प्रति + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिथङ्कनम्
अनीयर्
प्रतिथङ्कनीयः - प्रतिथङ्कनीया
ण्वुल्
प्रतिथङ्ककः - प्रतिथङ्किका
तुमुँन्
प्रतिथङ्कितुम्
तव्य
प्रतिथङ्कितव्यः - प्रतिथङ्कितव्या
तृच्
प्रतिथङ्किता - प्रतिथङ्कित्री
ल्यप्
प्रतिथङ्क्य
क्तवतुँ
प्रतिथङ्कितवान् - प्रतिथङ्कितवती
क्त
प्रतिथङ्कितः - प्रतिथङ्किता
शतृँ
प्रतिथङ्कन् - प्रतिथङ्कन्ती
ण्यत्
प्रतिथङ्क्यः - प्रतिथङ्क्या
अच्
प्रतिथङ्कः - प्रतिथङ्का
घञ्
प्रतिथङ्कः
प्रतिथङ्का


सनादि प्रत्ययाः

उपसर्गाः