कृदन्तरूपाणि - परा + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराथङ्कनम्
अनीयर्
पराथङ्कनीयः - पराथङ्कनीया
ण्वुल्
पराथङ्ककः - पराथङ्किका
तुमुँन्
पराथङ्कितुम्
तव्य
पराथङ्कितव्यः - पराथङ्कितव्या
तृच्
पराथङ्किता - पराथङ्कित्री
ल्यप्
पराथङ्क्य
क्तवतुँ
पराथङ्कितवान् - पराथङ्कितवती
क्त
पराथङ्कितः - पराथङ्किता
शतृँ
पराथङ्कन् - पराथङ्कन्ती
ण्यत्
पराथङ्क्यः - पराथङ्क्या
अच्
पराथङ्कः - पराथङ्का
घञ्
पराथङ्कः
पराथङ्का


सनादि प्रत्ययाः

उपसर्गाः