कृदन्तरूपाणि - निस् + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्थङ्कनम्
अनीयर्
निस्थङ्कनीयः - निस्थङ्कनीया
ण्वुल्
निस्थङ्ककः - निस्थङ्किका
तुमुँन्
निस्थङ्कितुम्
तव्य
निस्थङ्कितव्यः - निस्थङ्कितव्या
तृच्
निस्थङ्किता - निस्थङ्कित्री
ल्यप्
निस्थङ्क्य
क्तवतुँ
निस्थङ्कितवान् - निस्थङ्कितवती
क्त
निस्थङ्कितः - निस्थङ्किता
शतृँ
निस्थङ्कन् - निस्थङ्कन्ती
ण्यत्
निस्थङ्क्यः - निस्थङ्क्या
अच्
निस्थङ्कः - निस्थङ्का
घञ्
निस्थङ्कः
निस्थङ्का


सनादि प्रत्ययाः

उपसर्गाः