कृदन्तरूपाणि - अधि + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिथङ्कनम्
अनीयर्
अधिथङ्कनीयः - अधिथङ्कनीया
ण्वुल्
अधिथङ्ककः - अधिथङ्किका
तुमुँन्
अधिथङ्कितुम्
तव्य
अधिथङ्कितव्यः - अधिथङ्कितव्या
तृच्
अधिथङ्किता - अधिथङ्कित्री
ल्यप्
अधिथङ्क्य
क्तवतुँ
अधिथङ्कितवान् - अधिथङ्कितवती
क्त
अधिथङ्कितः - अधिथङ्किता
शतृँ
अधिथङ्कन् - अधिथङ्कन्ती
ण्यत्
अधिथङ्क्यः - अधिथङ्क्या
अच्
अधिथङ्कः - अधिथङ्का
घञ्
अधिथङ्कः
अधिथङ्का


सनादि प्रत्ययाः

उपसर्गाः