कृदन्तरूपाणि - अभि + थङ्क् + णिच् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिथङ्कनम्
अनीयर्
अभिथङ्कनीयः - अभिथङ्कनीया
ण्वुल्
अभिथङ्ककः - अभिथङ्किका
तुमुँन्
अभिथङ्कयितुम्
तव्य
अभिथङ्कयितव्यः - अभिथङ्कयितव्या
तृच्
अभिथङ्कयिता - अभिथङ्कयित्री
ल्यप्
अभिथङ्क्य
क्तवतुँ
अभिथङ्कितवान् - अभिथङ्कितवती
क्त
अभिथङ्कितः - अभिथङ्किता
शतृँ
अभिथङ्कयन् - अभिथङ्कयन्ती
शानच्
अभिथङ्कयमानः - अभिथङ्कयमाना
यत्
अभिथङ्क्यः - अभिथङ्क्या
अच्
अभिथङ्कः - अभिथङ्का
युच्
अभिथङ्कना


सनादि प्रत्ययाः

उपसर्गाः