कृदन्तरूपाणि - अभि + थङ्क् + सन् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितिथङ्किषणम्
अनीयर्
अभितिथङ्किषणीयः - अभितिथङ्किषणीया
ण्वुल्
अभितिथङ्किषकः - अभितिथङ्किषिका
तुमुँन्
अभितिथङ्किषितुम्
तव्य
अभितिथङ्किषितव्यः - अभितिथङ्किषितव्या
तृच्
अभितिथङ्किषिता - अभितिथङ्किषित्री
ल्यप्
अभितिथङ्किष्य
क्तवतुँ
अभितिथङ्किषितवान् - अभितिथङ्किषितवती
क्त
अभितिथङ्किषितः - अभितिथङ्किषिता
शतृँ
अभितिथङ्किषन् - अभितिथङ्किषन्ती
यत्
अभितिथङ्किष्यः - अभितिथङ्किष्या
अच्
अभितिथङ्किषः - अभितिथङ्किषा
घञ्
अभितिथङ्किषः
अभितिथङ्किषा


सनादि प्रत्ययाः

उपसर्गाः