कृदन्तरूपाणि - अप + थङ्क् + सन् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतिथङ्किषणम्
अनीयर्
अपतिथङ्किषणीयः - अपतिथङ्किषणीया
ण्वुल्
अपतिथङ्किषकः - अपतिथङ्किषिका
तुमुँन्
अपतिथङ्किषितुम्
तव्य
अपतिथङ्किषितव्यः - अपतिथङ्किषितव्या
तृच्
अपतिथङ्किषिता - अपतिथङ्किषित्री
ल्यप्
अपतिथङ्किष्य
क्तवतुँ
अपतिथङ्किषितवान् - अपतिथङ्किषितवती
क्त
अपतिथङ्किषितः - अपतिथङ्किषिता
शतृँ
अपतिथङ्किषन् - अपतिथङ्किषन्ती
यत्
अपतिथङ्किष्यः - अपतिथङ्किष्या
अच्
अपतिथङ्किषः - अपतिथङ्किषा
घञ्
अपतिथङ्किषः
अपतिथङ्किषा


सनादि प्रत्ययाः

उपसर्गाः