कृदन्तरूपाणि - अभि + थङ्क् + यङ् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिताथङ्कनम्
अनीयर्
अभिताथङ्कनीयः - अभिताथङ्कनीया
ण्वुल्
अभिताथङ्ककः - अभिताथङ्किका
तुमुँन्
अभिताथङ्कितुम्
तव्य
अभिताथङ्कितव्यः - अभिताथङ्कितव्या
तृच्
अभिताथङ्किता - अभिताथङ्कित्री
ल्यप्
अभिताथङ्क्य
क्तवतुँ
अभिताथङ्कितवान् - अभिताथङ्कितवती
क्त
अभिताथङ्कितः - अभिताथङ्किता
शानच्
अभिताथङ्क्यमानः - अभिताथङ्क्यमाना
यत्
अभिताथङ्क्यः - अभिताथङ्क्या
घञ्
अभिताथङ्कः
अभिताथङ्का


सनादि प्रत्ययाः

उपसर्गाः