कृदन्तरूपाणि - अभि + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाखर्दनम्
अनीयर्
अभिचाखर्दनीयः - अभिचाखर्दनीया
ण्वुल्
अभिचाखर्दकः - अभिचाखर्दिका
तुमुँन्
अभिचाखर्दितुम्
तव्य
अभिचाखर्दितव्यः - अभिचाखर्दितव्या
तृच्
अभिचाखर्दिता - अभिचाखर्दित्री
ल्यप्
अभिचाखर्द्य
क्तवतुँ
अभिचाखर्दितवान् - अभिचाखर्दितवती
क्त
अभिचाखर्दितः - अभिचाखर्दिता
शतृँ
अभिचाखर्दन् - अभिचाखर्दती
ण्यत्
अभिचाखर्द्यः - अभिचाखर्द्या
अच्
अभिचाखर्दः - अभिचाखर्दा
घञ्
अभिचाखर्दः
अभिचाखर्दा


सनादि प्रत्ययाः

उपसर्गाः