कृदन्तरूपाणि - अप + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचाखर्दनम्
अनीयर्
अपचाखर्दनीयः - अपचाखर्दनीया
ण्वुल्
अपचाखर्दकः - अपचाखर्दिका
तुमुँन्
अपचाखर्दितुम्
तव्य
अपचाखर्दितव्यः - अपचाखर्दितव्या
तृच्
अपचाखर्दिता - अपचाखर्दित्री
ल्यप्
अपचाखर्द्य
क्तवतुँ
अपचाखर्दितवान् - अपचाखर्दितवती
क्त
अपचाखर्दितः - अपचाखर्दिता
शतृँ
अपचाखर्दन् - अपचाखर्दती
ण्यत्
अपचाखर्द्यः - अपचाखर्द्या
अच्
अपचाखर्दः - अपचाखर्दा
घञ्
अपचाखर्दः
अपचाखर्दा


सनादि प्रत्ययाः

उपसर्गाः