कृदन्तरूपाणि - परि + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचाखर्दनम्
अनीयर्
परिचाखर्दनीयः - परिचाखर्दनीया
ण्वुल्
परिचाखर्दकः - परिचाखर्दिका
तुमुँन्
परिचाखर्दितुम्
तव्य
परिचाखर्दितव्यः - परिचाखर्दितव्या
तृच्
परिचाखर्दिता - परिचाखर्दित्री
ल्यप्
परिचाखर्द्य
क्तवतुँ
परिचाखर्दितवान् - परिचाखर्दितवती
क्त
परिचाखर्दितः - परिचाखर्दिता
शतृँ
परिचाखर्दन् - परिचाखर्दती
ण्यत्
परिचाखर्द्यः - परिचाखर्द्या
अच्
परिचाखर्दः - परिचाखर्दा
घञ्
परिचाखर्दः
परिचाखर्दा


सनादि प्रत्ययाः

उपसर्गाः