कृदन्तरूपाणि - दुस् + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चाखर्दनम्
अनीयर्
दुश्चाखर्दनीयः - दुश्चाखर्दनीया
ण्वुल्
दुश्चाखर्दकः - दुश्चाखर्दिका
तुमुँन्
दुश्चाखर्दितुम्
तव्य
दुश्चाखर्दितव्यः - दुश्चाखर्दितव्या
तृच्
दुश्चाखर्दिता - दुश्चाखर्दित्री
ल्यप्
दुश्चाखर्द्य
क्तवतुँ
दुश्चाखर्दितवान् - दुश्चाखर्दितवती
क्त
दुश्चाखर्दितः - दुश्चाखर्दिता
शतृँ
दुश्चाखर्दन् - दुश्चाखर्दती
ण्यत्
दुश्चाखर्द्यः - दुश्चाखर्द्या
अच्
दुश्चाखर्दः - दुश्चाखर्दा
घञ्
दुश्चाखर्दः
दुश्चाखर्दा


सनादि प्रत्ययाः

उपसर्गाः