कृदन्तरूपाणि - उत् + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चाखर्दनम्
अनीयर्
उच्चाखर्दनीयः - उच्चाखर्दनीया
ण्वुल्
उच्चाखर्दकः - उच्चाखर्दिका
तुमुँन्
उच्चाखर्दितुम्
तव्य
उच्चाखर्दितव्यः - उच्चाखर्दितव्या
तृच्
उच्चाखर्दिता - उच्चाखर्दित्री
ल्यप्
उच्चाखर्द्य
क्तवतुँ
उच्चाखर्दितवान् - उच्चाखर्दितवती
क्त
उच्चाखर्दितः - उच्चाखर्दिता
शतृँ
उच्चाखर्दन् - उच्चाखर्दती
ण्यत्
उच्चाखर्द्यः - उच्चाखर्द्या
अच्
उच्चाखर्दः - उच्चाखर्दा
घञ्
उच्चाखर्दः
उच्चाखर्दा


सनादि प्रत्ययाः

उपसर्गाः