कृदन्तरूपाणि - उत् + खर्द् + सन् - खर्दँ दन्दशूके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चिखर्दिषणम्
अनीयर्
उच्चिखर्दिषणीयः - उच्चिखर्दिषणीया
ण्वुल्
उच्चिखर्दिषकः - उच्चिखर्दिषिका
तुमुँन्
उच्चिखर्दिषितुम्
तव्य
उच्चिखर्दिषितव्यः - उच्चिखर्दिषितव्या
तृच्
उच्चिखर्दिषिता - उच्चिखर्दिषित्री
ल्यप्
उच्चिखर्दिष्य
क्तवतुँ
उच्चिखर्दिषितवान् - उच्चिखर्दिषितवती
क्त
उच्चिखर्दिषितः - उच्चिखर्दिषिता
शतृँ
उच्चिखर्दिषन् - उच्चिखर्दिषन्ती
यत्
उच्चिखर्दिष्यः - उच्चिखर्दिष्या
अच्
उच्चिखर्दिषः - उच्चिखर्दिषा
घञ्
उच्चिखर्दिषः
उच्चिखर्दिषा


सनादि प्रत्ययाः

उपसर्गाः