कृदन्तरूपाणि - अभि + खर्द् + सन् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिखर्दिषणम्
अनीयर्
अभिचिखर्दिषणीयः - अभिचिखर्दिषणीया
ण्वुल्
अभिचिखर्दिषकः - अभिचिखर्दिषिका
तुमुँन्
अभिचिखर्दिषितुम्
तव्य
अभिचिखर्दिषितव्यः - अभिचिखर्दिषितव्या
तृच्
अभिचिखर्दिषिता - अभिचिखर्दिषित्री
ल्यप्
अभिचिखर्दिष्य
क्तवतुँ
अभिचिखर्दिषितवान् - अभिचिखर्दिषितवती
क्त
अभिचिखर्दिषितः - अभिचिखर्दिषिता
शतृँ
अभिचिखर्दिषन् - अभिचिखर्दिषन्ती
यत्
अभिचिखर्दिष्यः - अभिचिखर्दिष्या
अच्
अभिचिखर्दिषः - अभिचिखर्दिषा
घञ्
अभिचिखर्दिषः
अभिचिखर्दिषा


सनादि प्रत्ययाः

उपसर्गाः