कृदन्तरूपाणि - अभि + खर्द् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखर्दनम्
अनीयर्
अभिखर्दनीयः - अभिखर्दनीया
ण्वुल्
अभिखर्दकः - अभिखर्दिका
तुमुँन्
अभिखर्दितुम्
तव्य
अभिखर्दितव्यः - अभिखर्दितव्या
तृच्
अभिखर्दिता - अभिखर्दित्री
ल्यप्
अभिखर्द्य
क्तवतुँ
अभिखर्दितवान् - अभिखर्दितवती
क्त
अभिखर्दितः - अभिखर्दिता
शतृँ
अभिखर्दन् - अभिखर्दन्ती
ण्यत्
अभिखर्द्यः - अभिखर्द्या
अच्
अभिखर्दः - अभिखर्दा
घञ्
अभिखर्दः
अभिखर्दा


सनादि प्रत्ययाः

उपसर्गाः