कृदन्तरूपाणि - अभि + खर्द् + णिच् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखर्दनम्
अनीयर्
अभिखर्दनीयः - अभिखर्दनीया
ण्वुल्
अभिखर्दकः - अभिखर्दिका
तुमुँन्
अभिखर्दयितुम्
तव्य
अभिखर्दयितव्यः - अभिखर्दयितव्या
तृच्
अभिखर्दयिता - अभिखर्दयित्री
ल्यप्
अभिखर्द्य
क्तवतुँ
अभिखर्दितवान् - अभिखर्दितवती
क्त
अभिखर्दितः - अभिखर्दिता
शतृँ
अभिखर्दयन् - अभिखर्दयन्ती
शानच्
अभिखर्दयमानः - अभिखर्दयमाना
यत्
अभिखर्द्यः - अभिखर्द्या
अच्
अभिखर्दः - अभिखर्दा
युच्
अभिखर्दना


सनादि प्रत्ययाः

उपसर्गाः