कृदन्तरूपाणि - सु + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचाखर्दनम्
अनीयर्
सुचाखर्दनीयः - सुचाखर्दनीया
ण्वुल्
सुचाखर्दकः - सुचाखर्दिका
तुमुँन्
सुचाखर्दितुम्
तव्य
सुचाखर्दितव्यः - सुचाखर्दितव्या
तृच्
सुचाखर्दिता - सुचाखर्दित्री
ल्यप्
सुचाखर्द्य
क्तवतुँ
सुचाखर्दितवान् - सुचाखर्दितवती
क्त
सुचाखर्दितः - सुचाखर्दिता
शतृँ
सुचाखर्दन् - सुचाखर्दती
ण्यत्
सुचाखर्द्यः - सुचाखर्द्या
अच्
सुचाखर्दः - सुचाखर्दा
घञ्
सुचाखर्दः
सुचाखर्दा


सनादि प्रत्ययाः

उपसर्गाः