कृदन्तरूपाणि - निस् + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाखर्दनम्
अनीयर्
निश्चाखर्दनीयः - निश्चाखर्दनीया
ण्वुल्
निश्चाखर्दकः - निश्चाखर्दिका
तुमुँन्
निश्चाखर्दितुम्
तव्य
निश्चाखर्दितव्यः - निश्चाखर्दितव्या
तृच्
निश्चाखर्दिता - निश्चाखर्दित्री
ल्यप्
निश्चाखर्द्य
क्तवतुँ
निश्चाखर्दितवान् - निश्चाखर्दितवती
क्त
निश्चाखर्दितः - निश्चाखर्दिता
शतृँ
निश्चाखर्दन् - निश्चाखर्दती
ण्यत्
निश्चाखर्द्यः - निश्चाखर्द्या
अच्
निश्चाखर्दः - निश्चाखर्दा
घञ्
निश्चाखर्दः
निश्चाखर्दा


सनादि प्रत्ययाः

उपसर्गाः