कृदन्तरूपाणि - सम् + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चाखर्दनम् / संचाखर्दनम्
अनीयर्
सञ्चाखर्दनीयः / संचाखर्दनीयः - सञ्चाखर्दनीया / संचाखर्दनीया
ण्वुल्
सञ्चाखर्दकः / संचाखर्दकः - सञ्चाखर्दिका / संचाखर्दिका
तुमुँन्
सञ्चाखर्दितुम् / संचाखर्दितुम्
तव्य
सञ्चाखर्दितव्यः / संचाखर्दितव्यः - सञ्चाखर्दितव्या / संचाखर्दितव्या
तृच्
सञ्चाखर्दिता / संचाखर्दिता - सञ्चाखर्दित्री / संचाखर्दित्री
ल्यप्
सञ्चाखर्द्य / संचाखर्द्य
क्तवतुँ
सञ्चाखर्दितवान् / संचाखर्दितवान् - सञ्चाखर्दितवती / संचाखर्दितवती
क्त
सञ्चाखर्दितः / संचाखर्दितः - सञ्चाखर्दिता / संचाखर्दिता
शतृँ
सञ्चाखर्दन् / संचाखर्दन् - सञ्चाखर्दती / संचाखर्दती
ण्यत्
सञ्चाखर्द्यः / संचाखर्द्यः - सञ्चाखर्द्या / संचाखर्द्या
अच्
सञ्चाखर्दः / संचाखर्दः - सञ्चाखर्दा - संचाखर्दा
घञ्
सञ्चाखर्दः / संचाखर्दः
सञ्चाखर्दा / संचाखर्दा


सनादि प्रत्ययाः

उपसर्गाः