कृदन्तरूपाणि - परा + खर्द् + यङ्लुक् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचाखर्दनम्
अनीयर्
पराचाखर्दनीयः - पराचाखर्दनीया
ण्वुल्
पराचाखर्दकः - पराचाखर्दिका
तुमुँन्
पराचाखर्दितुम्
तव्य
पराचाखर्दितव्यः - पराचाखर्दितव्या
तृच्
पराचाखर्दिता - पराचाखर्दित्री
ल्यप्
पराचाखर्द्य
क्तवतुँ
पराचाखर्दितवान् - पराचाखर्दितवती
क्त
पराचाखर्दितः - पराचाखर्दिता
शतृँ
पराचाखर्दन् - पराचाखर्दती
ण्यत्
पराचाखर्द्यः - पराचाखर्द्या
अच्
पराचाखर्दः - पराचाखर्दा
घञ्
पराचाखर्दः
पराचाखर्दा


सनादि प्रत्ययाः

उपसर्गाः