कृदन्तरूपाणि - परा + खर्द् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराखर्दनम्
अनीयर्
पराखर्दनीयः - पराखर्दनीया
ण्वुल्
पराखर्दकः - पराखर्दिका
तुमुँन्
पराखर्दितुम्
तव्य
पराखर्दितव्यः - पराखर्दितव्या
तृच्
पराखर्दिता - पराखर्दित्री
ल्यप्
पराखर्द्य
क्तवतुँ
पराखर्दितवान् - पराखर्दितवती
क्त
पराखर्दितः - पराखर्दिता
शतृँ
पराखर्दन् - पराखर्दन्ती
ण्यत्
पराखर्द्यः - पराखर्द्या
अच्
पराखर्दः - पराखर्दा
घञ्
पराखर्दः
पराखर्दा


सनादि प्रत्ययाः

उपसर्गाः